Declension table of ?parasparasthita

Deva

MasculineSingularDualPlural
Nominativeparasparasthitaḥ parasparasthitau parasparasthitāḥ
Vocativeparasparasthita parasparasthitau parasparasthitāḥ
Accusativeparasparasthitam parasparasthitau parasparasthitān
Instrumentalparasparasthitena parasparasthitābhyām parasparasthitaiḥ parasparasthitebhiḥ
Dativeparasparasthitāya parasparasthitābhyām parasparasthitebhyaḥ
Ablativeparasparasthitāt parasparasthitābhyām parasparasthitebhyaḥ
Genitiveparasparasthitasya parasparasthitayoḥ parasparasthitānām
Locativeparasparasthite parasparasthitayoḥ parasparasthiteṣu

Compound parasparasthita -

Adverb -parasparasthitam -parasparasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria