सुबन्तावली ?परस्परज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापरस्परज्ञः परस्परज्ञौ परस्परज्ञाः
सम्बोधनम्परस्परज्ञ परस्परज्ञौ परस्परज्ञाः
द्वितीयापरस्परज्ञम् परस्परज्ञौ परस्परज्ञान्
तृतीयापरस्परज्ञेन परस्परज्ञाभ्याम् परस्परज्ञैः परस्परज्ञेभिः
चतुर्थीपरस्परज्ञाय परस्परज्ञाभ्याम् परस्परज्ञेभ्यः
पञ्चमीपरस्परज्ञात् परस्परज्ञाभ्याम् परस्परज्ञेभ्यः
षष्ठीपरस्परज्ञस्य परस्परज्ञयोः परस्परज्ञानाम्
सप्तमीपरस्परज्ञे परस्परज्ञयोः परस्परज्ञेषु

समास परस्परज्ञ

अव्यय ॰परस्परज्ञम् ॰परस्परज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria