Declension table of ?parasparāśrayā

Deva

FeminineSingularDualPlural
Nominativeparasparāśrayā parasparāśraye parasparāśrayāḥ
Vocativeparasparāśraye parasparāśraye parasparāśrayāḥ
Accusativeparasparāśrayām parasparāśraye parasparāśrayāḥ
Instrumentalparasparāśrayayā parasparāśrayābhyām parasparāśrayābhiḥ
Dativeparasparāśrayāyai parasparāśrayābhyām parasparāśrayābhyaḥ
Ablativeparasparāśrayāyāḥ parasparāśrayābhyām parasparāśrayābhyaḥ
Genitiveparasparāśrayāyāḥ parasparāśrayayoḥ parasparāśrayāṇām
Locativeparasparāśrayāyām parasparāśrayayoḥ parasparāśrayāsu

Adverb -parasparāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria