Declension table of ?parasparādinī

Deva

FeminineSingularDualPlural
Nominativeparasparādinī parasparādinyau parasparādinyaḥ
Vocativeparasparādini parasparādinyau parasparādinyaḥ
Accusativeparasparādinīm parasparādinyau parasparādinīḥ
Instrumentalparasparādinyā parasparādinībhyām parasparādinībhiḥ
Dativeparasparādinyai parasparādinībhyām parasparādinībhyaḥ
Ablativeparasparādinyāḥ parasparādinībhyām parasparādinībhyaḥ
Genitiveparasparādinyāḥ parasparādinyoḥ parasparādinīnām
Locativeparasparādinyām parasparādinyoḥ parasparādinīṣu

Compound parasparādini - parasparādinī -

Adverb -parasparādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria