Declension table of paraspara

Deva

NeuterSingularDualPlural
Nominativeparasparam paraspare parasparāṇi
Vocativeparaspara paraspare parasparāṇi
Accusativeparasparam paraspare parasparāṇi
Instrumentalparaspareṇa parasparābhyām parasparaiḥ
Dativeparasparāya parasparābhyām parasparebhyaḥ
Ablativeparasparāt parasparābhyām parasparebhyaḥ
Genitiveparasparasya parasparayoḥ parasparāṇām
Locativeparaspare parasparayoḥ paraspareṣu

Compound paraspara -

Adverb -parasparam -parasparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria