Declension table of ?parasmaibhāṣā

Deva

FeminineSingularDualPlural
Nominativeparasmaibhāṣā parasmaibhāṣe parasmaibhāṣāḥ
Vocativeparasmaibhāṣe parasmaibhāṣe parasmaibhāṣāḥ
Accusativeparasmaibhāṣām parasmaibhāṣe parasmaibhāṣāḥ
Instrumentalparasmaibhāṣayā parasmaibhāṣābhyām parasmaibhāṣābhiḥ
Dativeparasmaibhāṣāyai parasmaibhāṣābhyām parasmaibhāṣābhyaḥ
Ablativeparasmaibhāṣāyāḥ parasmaibhāṣābhyām parasmaibhāṣābhyaḥ
Genitiveparasmaibhāṣāyāḥ parasmaibhāṣayoḥ parasmaibhāṣāṇām
Locativeparasmaibhāṣāyām parasmaibhāṣayoḥ parasmaibhāṣāsu

Adverb -parasmaibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria