Declension table of parasavarṇa

Deva

MasculineSingularDualPlural
Nominativeparasavarṇaḥ parasavarṇau parasavarṇāḥ
Vocativeparasavarṇa parasavarṇau parasavarṇāḥ
Accusativeparasavarṇam parasavarṇau parasavarṇān
Instrumentalparasavarṇena parasavarṇābhyām parasavarṇaiḥ parasavarṇebhiḥ
Dativeparasavarṇāya parasavarṇābhyām parasavarṇebhyaḥ
Ablativeparasavarṇāt parasavarṇābhyām parasavarṇebhyaḥ
Genitiveparasavarṇasya parasavarṇayoḥ parasavarṇānām
Locativeparasavarṇe parasavarṇayoḥ parasavarṇeṣu

Compound parasavarṇa -

Adverb -parasavarṇam -parasavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria