Declension table of parasaptamī

Deva

FeminineSingularDualPlural
Nominativeparasaptamī parasaptamyau parasaptamyaḥ
Vocativeparasaptami parasaptamyau parasaptamyaḥ
Accusativeparasaptamīm parasaptamyau parasaptamīḥ
Instrumentalparasaptamyā parasaptamībhyām parasaptamībhiḥ
Dativeparasaptamyai parasaptamībhyām parasaptamībhyaḥ
Ablativeparasaptamyāḥ parasaptamībhyām parasaptamībhyaḥ
Genitiveparasaptamyāḥ parasaptamyoḥ parasaptamīnām
Locativeparasaptamyām parasaptamyoḥ parasaptamīṣu

Compound parasaptami - parasaptamī -

Adverb -parasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria