Declension table of ?parasaṅgatā

Deva

FeminineSingularDualPlural
Nominativeparasaṅgatā parasaṅgate parasaṅgatāḥ
Vocativeparasaṅgate parasaṅgate parasaṅgatāḥ
Accusativeparasaṅgatām parasaṅgate parasaṅgatāḥ
Instrumentalparasaṅgatayā parasaṅgatābhyām parasaṅgatābhiḥ
Dativeparasaṅgatāyai parasaṅgatābhyām parasaṅgatābhyaḥ
Ablativeparasaṅgatāyāḥ parasaṅgatābhyām parasaṅgatābhyaḥ
Genitiveparasaṅgatāyāḥ parasaṅgatayoḥ parasaṅgatānām
Locativeparasaṅgatāyām parasaṅgatayoḥ parasaṅgatāsu

Adverb -parasaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria