सुबन्तावली ?पररमण

Roma

पुमान्एकद्विबहु
प्रथमापररमणः पररमणौ पररमणाः
सम्बोधनम्पररमण पररमणौ पररमणाः
द्वितीयापररमणम् पररमणौ पररमणान्
तृतीयापररमणेन पररमणाभ्याम् पररमणैः पररमणेभिः
चतुर्थीपररमणाय पररमणाभ्याम् पररमणेभ्यः
पञ्चमीपररमणात् पररमणाभ्याम् पररमणेभ्यः
षष्ठीपररमणस्य पररमणयोः पररमणानाम्
सप्तमीपररमणे पररमणयोः पररमणेषु

समास पररमण

अव्यय ॰पररमणम् ॰पररमणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria