Declension table of ?parapūrvatva

Deva

NeuterSingularDualPlural
Nominativeparapūrvatvam parapūrvatve parapūrvatvāni
Vocativeparapūrvatva parapūrvatve parapūrvatvāni
Accusativeparapūrvatvam parapūrvatve parapūrvatvāni
Instrumentalparapūrvatvena parapūrvatvābhyām parapūrvatvaiḥ
Dativeparapūrvatvāya parapūrvatvābhyām parapūrvatvebhyaḥ
Ablativeparapūrvatvāt parapūrvatvābhyām parapūrvatvebhyaḥ
Genitiveparapūrvatvasya parapūrvatvayoḥ parapūrvatvānām
Locativeparapūrvatve parapūrvatvayoḥ parapūrvatveṣu

Compound parapūrvatva -

Adverb -parapūrvatvam -parapūrvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria