Declension table of parapurapraveśavidyā

Deva

FeminineSingularDualPlural
Nominativeparapurapraveśavidyā parapurapraveśavidye parapurapraveśavidyāḥ
Vocativeparapurapraveśavidye parapurapraveśavidye parapurapraveśavidyāḥ
Accusativeparapurapraveśavidyām parapurapraveśavidye parapurapraveśavidyāḥ
Instrumentalparapurapraveśavidyayā parapurapraveśavidyābhyām parapurapraveśavidyābhiḥ
Dativeparapurapraveśavidyāyai parapurapraveśavidyābhyām parapurapraveśavidyābhyaḥ
Ablativeparapurapraveśavidyāyāḥ parapurapraveśavidyābhyām parapurapraveśavidyābhyaḥ
Genitiveparapurapraveśavidyāyāḥ parapurapraveśavidyayoḥ parapurapraveśavidyānām
Locativeparapurapraveśavidyāyām parapurapraveśavidyayoḥ parapurapraveśavidyāsu

Adverb -parapurapraveśavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria