Declension table of ?paraparitā

Deva

FeminineSingularDualPlural
Nominativeparaparitā paraparite paraparitāḥ
Vocativeparaparite paraparite paraparitāḥ
Accusativeparaparitām paraparite paraparitāḥ
Instrumentalparaparitayā paraparitābhyām paraparitābhiḥ
Dativeparaparitāyai paraparitābhyām paraparitābhyaḥ
Ablativeparaparitāyāḥ paraparitābhyām paraparitābhyaḥ
Genitiveparaparitāyāḥ paraparitayoḥ paraparitānām
Locativeparaparitāyām paraparitayoḥ paraparitāsu

Adverb -paraparitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria