सुबन्तावली ?परपरिग्रह

Roma

पुमान्एकद्विबहु
प्रथमापरपरिग्रहः परपरिग्रहौ परपरिग्रहाः
सम्बोधनम्परपरिग्रह परपरिग्रहौ परपरिग्रहाः
द्वितीयापरपरिग्रहम् परपरिग्रहौ परपरिग्रहान्
तृतीयापरपरिग्रहेण परपरिग्रहाभ्याम् परपरिग्रहैः परपरिग्रहेभिः
चतुर्थीपरपरिग्रहाय परपरिग्रहाभ्याम् परपरिग्रहेभ्यः
पञ्चमीपरपरिग्रहात् परपरिग्रहाभ्याम् परपरिग्रहेभ्यः
षष्ठीपरपरिग्रहस्य परपरिग्रहयोः परपरिग्रहाणाम्
सप्तमीपरपरिग्रहे परपरिग्रहयोः परपरिग्रहेषु

समास परपरिग्रह

अव्यय ॰परपरिग्रहम् ॰परपरिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria