सुबन्तावली ?परपरिभव

Roma

पुमान्एकद्विबहु
प्रथमापरपरिभवः परपरिभवौ परपरिभवाः
सम्बोधनम्परपरिभव परपरिभवौ परपरिभवाः
द्वितीयापरपरिभवम् परपरिभवौ परपरिभवान्
तृतीयापरपरिभवेण परपरिभवाभ्याम् परपरिभवैः परपरिभवेभिः
चतुर्थीपरपरिभवाय परपरिभवाभ्याम् परपरिभवेभ्यः
पञ्चमीपरपरिभवात् परपरिभवाभ्याम् परपरिभवेभ्यः
षष्ठीपरपरिभवस्य परपरिभवयोः परपरिभवाणाम्
सप्तमीपरपरिभवे परपरिभवयोः परपरिभवेषु

समास परपरिभव

अव्यय ॰परपरिभवम् ॰परपरिभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria