Declension table of ?parapada

Deva

NeuterSingularDualPlural
Nominativeparapadam parapade parapadāni
Vocativeparapada parapade parapadāni
Accusativeparapadam parapade parapadāni
Instrumentalparapadena parapadābhyām parapadaiḥ
Dativeparapadāya parapadābhyām parapadebhyaḥ
Ablativeparapadāt parapadābhyām parapadebhyaḥ
Genitiveparapadasya parapadayoḥ parapadānām
Locativeparapade parapadayoḥ parapadeṣu

Compound parapada -

Adverb -parapadam -parapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria