Declension table of ?parapākopabhojin

Deva

MasculineSingularDualPlural
Nominativeparapākopabhojī parapākopabhojinau parapākopabhojinaḥ
Vocativeparapākopabhojin parapākopabhojinau parapākopabhojinaḥ
Accusativeparapākopabhojinam parapākopabhojinau parapākopabhojinaḥ
Instrumentalparapākopabhojinā parapākopabhojibhyām parapākopabhojibhiḥ
Dativeparapākopabhojine parapākopabhojibhyām parapākopabhojibhyaḥ
Ablativeparapākopabhojinaḥ parapākopabhojibhyām parapākopabhojibhyaḥ
Genitiveparapākopabhojinaḥ parapākopabhojinoḥ parapākopabhojinām
Locativeparapākopabhojini parapākopabhojinoḥ parapākopabhojiṣu

Compound parapākopabhoji -

Adverb -parapākopabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria