सुबन्तावली ?परपाकरत

Roma

पुमान्एकद्विबहु
प्रथमापरपाकरतः परपाकरतौ परपाकरताः
सम्बोधनम्परपाकरत परपाकरतौ परपाकरताः
द्वितीयापरपाकरतम् परपाकरतौ परपाकरतान्
तृतीयापरपाकरतेन परपाकरताभ्याम् परपाकरतैः परपाकरतेभिः
चतुर्थीपरपाकरताय परपाकरताभ्याम् परपाकरतेभ्यः
पञ्चमीपरपाकरतात् परपाकरताभ्याम् परपाकरतेभ्यः
षष्ठीपरपाकरतस्य परपाकरतयोः परपाकरतानाम्
सप्तमीपरपाकरते परपाकरतयोः परपाकरतेषु

समास परपाकरत

अव्यय ॰परपाकरतम् ॰परपाकरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria