Declension table of paranipāta

Deva

NeuterSingularDualPlural
Nominativeparanipātam paranipāte paranipātāni
Vocativeparanipāta paranipāte paranipātāni
Accusativeparanipātam paranipāte paranipātāni
Instrumentalparanipātena paranipātābhyām paranipātaiḥ
Dativeparanipātāya paranipātābhyām paranipātebhyaḥ
Ablativeparanipātāt paranipātābhyām paranipātebhyaḥ
Genitiveparanipātasya paranipātayoḥ paranipātānām
Locativeparanipāte paranipātayoḥ paranipāteṣu

Compound paranipāta -

Adverb -paranipātam -paranipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria