Declension table of paranindā

Deva

FeminineSingularDualPlural
Nominativeparanindā paraninde paranindāḥ
Vocativeparaninde paraninde paranindāḥ
Accusativeparanindām paraninde paranindāḥ
Instrumentalparanindayā paranindābhyām paranindābhiḥ
Dativeparanindāyai paranindābhyām paranindābhyaḥ
Ablativeparanindāyāḥ paranindābhyām paranindābhyaḥ
Genitiveparanindāyāḥ paranindayoḥ paranindānām
Locativeparanindāyām paranindayoḥ paranindāsu

Adverb -paranindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria