सुबन्तावली ?परम्परभोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरम्परभोजनम् परम्परभोजने परम्परभोजनानि
सम्बोधनम्परम्परभोजन परम्परभोजने परम्परभोजनानि
द्वितीयापरम्परभोजनम् परम्परभोजने परम्परभोजनानि
तृतीयापरम्परभोजनेन परम्परभोजनाभ्याम् परम्परभोजनैः
चतुर्थीपरम्परभोजनाय परम्परभोजनाभ्याम् परम्परभोजनेभ्यः
पञ्चमीपरम्परभोजनात् परम्परभोजनाभ्याम् परम्परभोजनेभ्यः
षष्ठीपरम्परभोजनस्य परम्परभोजनयोः परम्परभोजनानाम्
सप्तमीपरम्परभोजने परम्परभोजनयोः परम्परभोजनेषु

समास परम्परभोजन

अव्यय ॰परम्परभोजनम् ॰परम्परभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria