Declension table of ?paramparāyāta

Deva

NeuterSingularDualPlural
Nominativeparamparāyātam paramparāyāte paramparāyātāni
Vocativeparamparāyāta paramparāyāte paramparāyātāni
Accusativeparamparāyātam paramparāyāte paramparāyātāni
Instrumentalparamparāyātena paramparāyātābhyām paramparāyātaiḥ
Dativeparamparāyātāya paramparāyātābhyām paramparāyātebhyaḥ
Ablativeparamparāyātāt paramparāyātābhyām paramparāyātebhyaḥ
Genitiveparamparāyātasya paramparāyātayoḥ paramparāyātānām
Locativeparamparāyāte paramparāyātayoḥ paramparāyāteṣu

Compound paramparāyāta -

Adverb -paramparāyātam -paramparāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria