Declension table of ?paramparāsambandha

Deva

MasculineSingularDualPlural
Nominativeparamparāsambandhaḥ paramparāsambandhau paramparāsambandhāḥ
Vocativeparamparāsambandha paramparāsambandhau paramparāsambandhāḥ
Accusativeparamparāsambandham paramparāsambandhau paramparāsambandhān
Instrumentalparamparāsambandhena paramparāsambandhābhyām paramparāsambandhaiḥ paramparāsambandhebhiḥ
Dativeparamparāsambandhāya paramparāsambandhābhyām paramparāsambandhebhyaḥ
Ablativeparamparāsambandhāt paramparāsambandhābhyām paramparāsambandhebhyaḥ
Genitiveparamparāsambandhasya paramparāsambandhayoḥ paramparāsambandhānām
Locativeparamparāsambandhe paramparāsambandhayoḥ paramparāsambandheṣu

Compound paramparāsambandha -

Adverb -paramparāsambandham -paramparāsambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria