Declension table of paramokṣanirāsakārikavṛtti

Deva

FeminineSingularDualPlural
Nominativeparamokṣanirāsakārikavṛttiḥ paramokṣanirāsakārikavṛttī paramokṣanirāsakārikavṛttayaḥ
Vocativeparamokṣanirāsakārikavṛtte paramokṣanirāsakārikavṛttī paramokṣanirāsakārikavṛttayaḥ
Accusativeparamokṣanirāsakārikavṛttim paramokṣanirāsakārikavṛttī paramokṣanirāsakārikavṛttīḥ
Instrumentalparamokṣanirāsakārikavṛttyā paramokṣanirāsakārikavṛttibhyām paramokṣanirāsakārikavṛttibhiḥ
Dativeparamokṣanirāsakārikavṛttyai paramokṣanirāsakārikavṛttaye paramokṣanirāsakārikavṛttibhyām paramokṣanirāsakārikavṛttibhyaḥ
Ablativeparamokṣanirāsakārikavṛttyāḥ paramokṣanirāsakārikavṛtteḥ paramokṣanirāsakārikavṛttibhyām paramokṣanirāsakārikavṛttibhyaḥ
Genitiveparamokṣanirāsakārikavṛttyāḥ paramokṣanirāsakārikavṛtteḥ paramokṣanirāsakārikavṛttyoḥ paramokṣanirāsakārikavṛttīnām
Locativeparamokṣanirāsakārikavṛttyām paramokṣanirāsakārikavṛttau paramokṣanirāsakārikavṛttyoḥ paramokṣanirāsakārikavṛttiṣu

Compound paramokṣanirāsakārikavṛtti -

Adverb -paramokṣanirāsakārikavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria