Declension table of paramokṣanirāsakārikā

Deva

FeminineSingularDualPlural
Nominativeparamokṣanirāsakārikā paramokṣanirāsakārike paramokṣanirāsakārikāḥ
Vocativeparamokṣanirāsakārike paramokṣanirāsakārike paramokṣanirāsakārikāḥ
Accusativeparamokṣanirāsakārikām paramokṣanirāsakārike paramokṣanirāsakārikāḥ
Instrumentalparamokṣanirāsakārikayā paramokṣanirāsakārikābhyām paramokṣanirāsakārikābhiḥ
Dativeparamokṣanirāsakārikāyai paramokṣanirāsakārikābhyām paramokṣanirāsakārikābhyaḥ
Ablativeparamokṣanirāsakārikāyāḥ paramokṣanirāsakārikābhyām paramokṣanirāsakārikābhyaḥ
Genitiveparamokṣanirāsakārikāyāḥ paramokṣanirāsakārikayoḥ paramokṣanirāsakārikāṇām
Locativeparamokṣanirāsakārikāyām paramokṣanirāsakārikayoḥ paramokṣanirāsakārikāsu

Adverb -paramokṣanirāsakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria