Declension table of paramodāra

Deva

MasculineSingularDualPlural
Nominativeparamodāraḥ paramodārau paramodārāḥ
Vocativeparamodāra paramodārau paramodārāḥ
Accusativeparamodāram paramodārau paramodārān
Instrumentalparamodāreṇa paramodārābhyām paramodāraiḥ paramodārebhiḥ
Dativeparamodārāya paramodārābhyām paramodārebhyaḥ
Ablativeparamodārāt paramodārābhyām paramodārebhyaḥ
Genitiveparamodārasya paramodārayoḥ paramodārāṇām
Locativeparamodāre paramodārayoḥ paramodāreṣu

Compound paramodāra -

Adverb -paramodāram -paramodārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria