Declension table of ?parameśvaratva

Deva

NeuterSingularDualPlural
Nominativeparameśvaratvam parameśvaratve parameśvaratvāni
Vocativeparameśvaratva parameśvaratve parameśvaratvāni
Accusativeparameśvaratvam parameśvaratve parameśvaratvāni
Instrumentalparameśvaratvena parameśvaratvābhyām parameśvaratvaiḥ
Dativeparameśvaratvāya parameśvaratvābhyām parameśvaratvebhyaḥ
Ablativeparameśvaratvāt parameśvaratvābhyām parameśvaratvebhyaḥ
Genitiveparameśvaratvasya parameśvaratvayoḥ parameśvaratvānām
Locativeparameśvaratve parameśvaratvayoḥ parameśvaratveṣu

Compound parameśvaratva -

Adverb -parameśvaratvam -parameśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria