Declension table of ?parameśvarastotra

Deva

NeuterSingularDualPlural
Nominativeparameśvarastotram parameśvarastotre parameśvarastotrāṇi
Vocativeparameśvarastotra parameśvarastotre parameśvarastotrāṇi
Accusativeparameśvarastotram parameśvarastotre parameśvarastotrāṇi
Instrumentalparameśvarastotreṇa parameśvarastotrābhyām parameśvarastotraiḥ
Dativeparameśvarastotrāya parameśvarastotrābhyām parameśvarastotrebhyaḥ
Ablativeparameśvarastotrāt parameśvarastotrābhyām parameśvarastotrebhyaḥ
Genitiveparameśvarastotrasya parameśvarastotrayoḥ parameśvarastotrāṇām
Locativeparameśvarastotre parameśvarastotrayoḥ parameśvarastotreṣu

Compound parameśvarastotra -

Adverb -parameśvarastotram -parameśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria