Declension table of parameśa

Deva

MasculineSingularDualPlural
Nominativeparameśaḥ parameśau parameśāḥ
Vocativeparameśa parameśau parameśāḥ
Accusativeparameśam parameśau parameśān
Instrumentalparameśena parameśābhyām parameśaiḥ parameśebhiḥ
Dativeparameśāya parameśābhyām parameśebhyaḥ
Ablativeparameśāt parameśābhyām parameśebhyaḥ
Genitiveparameśasya parameśayoḥ parameśānām
Locativeparameśe parameśayoḥ parameśeṣu

Compound parameśa -

Adverb -parameśam -parameśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria