Declension table of ?paramekṣu

Deva

MasculineSingularDualPlural
Nominativeparamekṣuḥ paramekṣū paramekṣavaḥ
Vocativeparamekṣo paramekṣū paramekṣavaḥ
Accusativeparamekṣum paramekṣū paramekṣūn
Instrumentalparamekṣuṇā paramekṣubhyām paramekṣubhiḥ
Dativeparamekṣave paramekṣubhyām paramekṣubhyaḥ
Ablativeparamekṣoḥ paramekṣubhyām paramekṣubhyaḥ
Genitiveparamekṣoḥ paramekṣvoḥ paramekṣūṇām
Locativeparamekṣau paramekṣvoḥ paramekṣuṣu

Compound paramekṣu -

Adverb -paramekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria