Declension table of ?parameṣṭhinī

Deva

FeminineSingularDualPlural
Nominativeparameṣṭhinī parameṣṭhinyau parameṣṭhinyaḥ
Vocativeparameṣṭhini parameṣṭhinyau parameṣṭhinyaḥ
Accusativeparameṣṭhinīm parameṣṭhinyau parameṣṭhinīḥ
Instrumentalparameṣṭhinyā parameṣṭhinībhyām parameṣṭhinībhiḥ
Dativeparameṣṭhinyai parameṣṭhinībhyām parameṣṭhinībhyaḥ
Ablativeparameṣṭhinyāḥ parameṣṭhinībhyām parameṣṭhinībhyaḥ
Genitiveparameṣṭhinyāḥ parameṣṭhinyoḥ parameṣṭhinīnām
Locativeparameṣṭhinyām parameṣṭhinyoḥ parameṣṭhinīṣu

Compound parameṣṭhini - parameṣṭhinī -

Adverb -parameṣṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria