Declension table of ?parameṣṭhā

Deva

FeminineSingularDualPlural
Nominativeparameṣṭhā parameṣṭhe parameṣṭhāḥ
Vocativeparameṣṭhe parameṣṭhe parameṣṭhāḥ
Accusativeparameṣṭhām parameṣṭhe parameṣṭhāḥ
Instrumentalparameṣṭhayā parameṣṭhābhyām parameṣṭhābhiḥ
Dativeparameṣṭhāyai parameṣṭhābhyām parameṣṭhābhyaḥ
Ablativeparameṣṭhāyāḥ parameṣṭhābhyām parameṣṭhābhyaḥ
Genitiveparameṣṭhāyāḥ parameṣṭhayoḥ parameṣṭhānām
Locativeparameṣṭhāyām parameṣṭhayoḥ parameṣṭhāsu

Adverb -parameṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria