Declension table of parameṣṭha

Deva

NeuterSingularDualPlural
Nominativeparameṣṭham parameṣṭhe parameṣṭhāni
Vocativeparameṣṭha parameṣṭhe parameṣṭhāni
Accusativeparameṣṭham parameṣṭhe parameṣṭhāni
Instrumentalparameṣṭhena parameṣṭhābhyām parameṣṭhaiḥ
Dativeparameṣṭhāya parameṣṭhābhyām parameṣṭhebhyaḥ
Ablativeparameṣṭhāt parameṣṭhābhyām parameṣṭhebhyaḥ
Genitiveparameṣṭhasya parameṣṭhayoḥ parameṣṭhānām
Locativeparameṣṭhe parameṣṭhayoḥ parameṣṭheṣu

Compound parameṣṭha -

Adverb -parameṣṭham -parameṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria