Declension table of paramavṛddhi

Deva

FeminineSingularDualPlural
Nominativeparamavṛddhiḥ paramavṛddhī paramavṛddhayaḥ
Vocativeparamavṛddhe paramavṛddhī paramavṛddhayaḥ
Accusativeparamavṛddhim paramavṛddhī paramavṛddhīḥ
Instrumentalparamavṛddhyā paramavṛddhibhyām paramavṛddhibhiḥ
Dativeparamavṛddhyai paramavṛddhaye paramavṛddhibhyām paramavṛddhibhyaḥ
Ablativeparamavṛddhyāḥ paramavṛddheḥ paramavṛddhibhyām paramavṛddhibhyaḥ
Genitiveparamavṛddhyāḥ paramavṛddheḥ paramavṛddhyoḥ paramavṛddhīnām
Locativeparamavṛddhyām paramavṛddhau paramavṛddhyoḥ paramavṛddhiṣu

Compound paramavṛddhi -

Adverb -paramavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria