सुबन्तावली ?परमतत्त्वरहस्योपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमापरमतत्त्वरहस्योपनिषत् परमतत्त्वरहस्योपनिषदौ परमतत्त्वरहस्योपनिषदः
सम्बोधनम्परमतत्त्वरहस्योपनिषत् परमतत्त्वरहस्योपनिषदौ परमतत्त्वरहस्योपनिषदः
द्वितीयापरमतत्त्वरहस्योपनिषदम् परमतत्त्वरहस्योपनिषदौ परमतत्त्वरहस्योपनिषदः
तृतीयापरमतत्त्वरहस्योपनिषदा परमतत्त्वरहस्योपनिषद्भ्याम् परमतत्त्वरहस्योपनिषद्भिः
चतुर्थीपरमतत्त्वरहस्योपनिषदे परमतत्त्वरहस्योपनिषद्भ्याम् परमतत्त्वरहस्योपनिषद्भ्यः
पञ्चमीपरमतत्त्वरहस्योपनिषदः परमतत्त्वरहस्योपनिषद्भ्याम् परमतत्त्वरहस्योपनिषद्भ्यः
षष्ठीपरमतत्त्वरहस्योपनिषदः परमतत्त्वरहस्योपनिषदोः परमतत्त्वरहस्योपनिषदाम्
सप्तमीपरमतत्त्वरहस्योपनिषदि परमतत्त्वरहस्योपनिषदोः परमतत्त्वरहस्योपनिषत्सु

समास परमतत्त्वरहस्योपनिषत्

अव्यय ॰परमतत्त्वरहस्योपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria