सुबन्तावली ?परमतभञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमतभञ्जनम् परमतभञ्जने परमतभञ्जनानि
सम्बोधनम्परमतभञ्जन परमतभञ्जने परमतभञ्जनानि
द्वितीयापरमतभञ्जनम् परमतभञ्जने परमतभञ्जनानि
तृतीयापरमतभञ्जनेन परमतभञ्जनाभ्याम् परमतभञ्जनैः
चतुर्थीपरमतभञ्जनाय परमतभञ्जनाभ्याम् परमतभञ्जनेभ्यः
पञ्चमीपरमतभञ्जनात् परमतभञ्जनाभ्याम् परमतभञ्जनेभ्यः
षष्ठीपरमतभञ्जनस्य परमतभञ्जनयोः परमतभञ्जनानाम्
सप्तमीपरमतभञ्जने परमतभञ्जनयोः परमतभञ्जनेषु

समास परमतभञ्जन

अव्यय ॰परमतभञ्जनम् ॰परमतभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria