Declension table of paramatā

Deva

FeminineSingularDualPlural
Nominativeparamatā paramate paramatāḥ
Vocativeparamate paramate paramatāḥ
Accusativeparamatām paramate paramatāḥ
Instrumentalparamatayā paramatābhyām paramatābhiḥ
Dativeparamatāyai paramatābhyām paramatābhyaḥ
Ablativeparamatāyāḥ paramatābhyām paramatābhyaḥ
Genitiveparamatāyāḥ paramatayoḥ paramatānām
Locativeparamatāyām paramatayoḥ paramatāsu

Adverb -paramatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria