सुबन्तावली ?परमत

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमतम् परमते परमतानि
सम्बोधनम्परमत परमते परमतानि
द्वितीयापरमतम् परमते परमतानि
तृतीयापरमतेन परमताभ्याम् परमतैः
चतुर्थीपरमताय परमताभ्याम् परमतेभ्यः
पञ्चमीपरमतात् परमताभ्याम् परमतेभ्यः
षष्ठीपरमतस्य परमतयोः परमतानाम्
सप्तमीपरमते परमतयोः परमतेषु

समास परमत

अव्यय ॰परमतम् ॰परमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria