Declension table of ?paramarmabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparamarmabhāṣaṇam paramarmabhāṣaṇe paramarmabhāṣaṇāni
Vocativeparamarmabhāṣaṇa paramarmabhāṣaṇe paramarmabhāṣaṇāni
Accusativeparamarmabhāṣaṇam paramarmabhāṣaṇe paramarmabhāṣaṇāni
Instrumentalparamarmabhāṣaṇena paramarmabhāṣaṇābhyām paramarmabhāṣaṇaiḥ
Dativeparamarmabhāṣaṇāya paramarmabhāṣaṇābhyām paramarmabhāṣaṇebhyaḥ
Ablativeparamarmabhāṣaṇāt paramarmabhāṣaṇābhyām paramarmabhāṣaṇebhyaḥ
Genitiveparamarmabhāṣaṇasya paramarmabhāṣaṇayoḥ paramarmabhāṣaṇānām
Locativeparamarmabhāṣaṇe paramarmabhāṣaṇayoḥ paramarmabhāṣaṇeṣu

Compound paramarmabhāṣaṇa -

Adverb -paramarmabhāṣaṇam -paramarmabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria