Declension table of ?paramarasa

Deva

MasculineSingularDualPlural
Nominativeparamarasaḥ paramarasau paramarasāḥ
Vocativeparamarasa paramarasau paramarasāḥ
Accusativeparamarasam paramarasau paramarasān
Instrumentalparamarasena paramarasābhyām paramarasaiḥ paramarasebhiḥ
Dativeparamarasāya paramarasābhyām paramarasebhyaḥ
Ablativeparamarasāt paramarasābhyām paramarasebhyaḥ
Genitiveparamarasasya paramarasayoḥ paramarasānām
Locativeparamarase paramarasayoḥ paramaraseṣu

Compound paramarasa -

Adverb -paramarasam -paramarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria