Declension table of paramarājya

Deva

NeuterSingularDualPlural
Nominativeparamarājyam paramarājye paramarājyāni
Vocativeparamarājya paramarājye paramarājyāni
Accusativeparamarājyam paramarājye paramarājyāni
Instrumentalparamarājyena paramarājyābhyām paramarājyaiḥ
Dativeparamarājyāya paramarājyābhyām paramarājyebhyaḥ
Ablativeparamarājyāt paramarājyābhyām paramarājyebhyaḥ
Genitiveparamarājyasya paramarājyayoḥ paramarājyānām
Locativeparamarājye paramarājyayoḥ paramarājyeṣu

Compound paramarājya -

Adverb -paramarājyam -paramarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria