Declension table of paramarṣi

Deva

MasculineSingularDualPlural
Nominativeparamarṣiḥ paramarṣī paramarṣayaḥ
Vocativeparamarṣe paramarṣī paramarṣayaḥ
Accusativeparamarṣim paramarṣī paramarṣīn
Instrumentalparamarṣiṇā paramarṣibhyām paramarṣibhiḥ
Dativeparamarṣaye paramarṣibhyām paramarṣibhyaḥ
Ablativeparamarṣeḥ paramarṣibhyām paramarṣibhyaḥ
Genitiveparamarṣeḥ paramarṣyoḥ paramarṣīṇām
Locativeparamarṣau paramarṣyoḥ paramarṣiṣu

Compound paramarṣi -

Adverb -paramarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria