Declension table of ?paramapuruṣasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparamapuruṣasaṃhitā paramapuruṣasaṃhite paramapuruṣasaṃhitāḥ
Vocativeparamapuruṣasaṃhite paramapuruṣasaṃhite paramapuruṣasaṃhitāḥ
Accusativeparamapuruṣasaṃhitām paramapuruṣasaṃhite paramapuruṣasaṃhitāḥ
Instrumentalparamapuruṣasaṃhitayā paramapuruṣasaṃhitābhyām paramapuruṣasaṃhitābhiḥ
Dativeparamapuruṣasaṃhitāyai paramapuruṣasaṃhitābhyām paramapuruṣasaṃhitābhyaḥ
Ablativeparamapuruṣasaṃhitāyāḥ paramapuruṣasaṃhitābhyām paramapuruṣasaṃhitābhyaḥ
Genitiveparamapuruṣasaṃhitāyāḥ paramapuruṣasaṃhitayoḥ paramapuruṣasaṃhitānām
Locativeparamapuruṣasaṃhitāyām paramapuruṣasaṃhitayoḥ paramapuruṣasaṃhitāsu

Adverb -paramapuruṣasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria