Declension table of ?paramaprītā

Deva

FeminineSingularDualPlural
Nominativeparamaprītā paramaprīte paramaprītāḥ
Vocativeparamaprīte paramaprīte paramaprītāḥ
Accusativeparamaprītām paramaprīte paramaprītāḥ
Instrumentalparamaprītayā paramaprītābhyām paramaprītābhiḥ
Dativeparamaprītāyai paramaprītābhyām paramaprītābhyaḥ
Ablativeparamaprītāyāḥ paramaprītābhyām paramaprītābhyaḥ
Genitiveparamaprītāyāḥ paramaprītayoḥ paramaprītānām
Locativeparamaprītāyām paramaprītayoḥ paramaprītāsu

Adverb -paramaprītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria