सुबन्तावली ?परमप्रभ

Roma

पुमान्एकद्विबहु
प्रथमापरमप्रभः परमप्रभौ परमप्रभाः
सम्बोधनम्परमप्रभ परमप्रभौ परमप्रभाः
द्वितीयापरमप्रभम् परमप्रभौ परमप्रभान्
तृतीयापरमप्रभेण परमप्रभाभ्याम् परमप्रभैः परमप्रभेभिः
चतुर्थीपरमप्रभाय परमप्रभाभ्याम् परमप्रभेभ्यः
पञ्चमीपरमप्रभात् परमप्रभाभ्याम् परमप्रभेभ्यः
षष्ठीपरमप्रभस्य परमप्रभयोः परमप्रभाणाम्
सप्तमीपरमप्रभे परमप्रभयोः परमप्रभेषु

समास परमप्रभ

अव्यय ॰परमप्रभम् ॰परमप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria