सुबन्तावली ?परममन्युमत्

Roma

पुमान्एकद्विबहु
प्रथमापरममन्युमान् परममन्युमन्तौ परममन्युमन्तः
सम्बोधनम्परममन्युमन् परममन्युमन्तौ परममन्युमन्तः
द्वितीयापरममन्युमन्तम् परममन्युमन्तौ परममन्युमतः
तृतीयापरममन्युमता परममन्युमद्भ्याम् परममन्युमद्भिः
चतुर्थीपरममन्युमते परममन्युमद्भ्याम् परममन्युमद्भ्यः
पञ्चमीपरममन्युमतः परममन्युमद्भ्याम् परममन्युमद्भ्यः
षष्ठीपरममन्युमतः परममन्युमतोः परममन्युमताम्
सप्तमीपरममन्युमति परममन्युमतोः परममन्युमत्सु

समास परममन्युमत्

अव्यय ॰परममन्युमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria