Declension table of ?paramamahat

Deva

NeuterSingularDualPlural
Nominativeparamamahat paramamahatī paramamahānti
Vocativeparamamahat paramamahatī paramamahānti
Accusativeparamamahat paramamahatī paramamahānti
Instrumentalparamamahatā paramamahadbhyām paramamahadbhiḥ
Dativeparamamahate paramamahadbhyām paramamahadbhyaḥ
Ablativeparamamahataḥ paramamahadbhyām paramamahadbhyaḥ
Genitiveparamamahataḥ paramamahatoḥ paramamahatām
Locativeparamamahati paramamahatoḥ paramamahatsu

Adverb -paramamahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria