सुबन्तावली ?परमक्रोधिन्

Roma

पुमान्एकद्विबहु
प्रथमापरमक्रोधी परमक्रोधिनौ परमक्रोधिनः
सम्बोधनम्परमक्रोधिन् परमक्रोधिनौ परमक्रोधिनः
द्वितीयापरमक्रोधिनम् परमक्रोधिनौ परमक्रोधिनः
तृतीयापरमक्रोधिना परमक्रोधिभ्याम् परमक्रोधिभिः
चतुर्थीपरमक्रोधिने परमक्रोधिभ्याम् परमक्रोधिभ्यः
पञ्चमीपरमक्रोधिनः परमक्रोधिभ्याम् परमक्रोधिभ्यः
षष्ठीपरमक्रोधिनः परमक्रोधिनोः परमक्रोधिनाम्
सप्तमीपरमक्रोधिनि परमक्रोधिनोः परमक्रोधिषु

समास परमक्रोधि

अव्यय ॰परमक्रोधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria