Declension table of ?paramakrāntijyā

Deva

FeminineSingularDualPlural
Nominativeparamakrāntijyā paramakrāntijye paramakrāntijyāḥ
Vocativeparamakrāntijye paramakrāntijye paramakrāntijyāḥ
Accusativeparamakrāntijyām paramakrāntijye paramakrāntijyāḥ
Instrumentalparamakrāntijyayā paramakrāntijyābhyām paramakrāntijyābhiḥ
Dativeparamakrāntijyāyai paramakrāntijyābhyām paramakrāntijyābhyaḥ
Ablativeparamakrāntijyāyāḥ paramakrāntijyābhyām paramakrāntijyābhyaḥ
Genitiveparamakrāntijyāyāḥ paramakrāntijyayoḥ paramakrāntijyānām
Locativeparamakrāntijyāyām paramakrāntijyayoḥ paramakrāntijyāsu

Adverb -paramakrāntijyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria