सुबन्तावली ?परमक

Roma

पुमान्एकद्विबहु
प्रथमापरमकः परमकौ परमकाः
सम्बोधनम्परमक परमकौ परमकाः
द्वितीयापरमकम् परमकौ परमकान्
तृतीयापरमकेण परमकाभ्याम् परमकैः परमकेभिः
चतुर्थीपरमकाय परमकाभ्याम् परमकेभ्यः
पञ्चमीपरमकात् परमकाभ्याम् परमकेभ्यः
षष्ठीपरमकस्य परमकयोः परमकाणाम्
सप्तमीपरमके परमकयोः परमकेषु

समास परमक

अव्यय ॰परमकम् ॰परमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria